Declension table of ?dhūrvaha

Deva

MasculineSingularDualPlural
Nominativedhūrvahaḥ dhūrvahau dhūrvahāḥ
Vocativedhūrvaha dhūrvahau dhūrvahāḥ
Accusativedhūrvaham dhūrvahau dhūrvahān
Instrumentaldhūrvaheṇa dhūrvahābhyām dhūrvahaiḥ dhūrvahebhiḥ
Dativedhūrvahāya dhūrvahābhyām dhūrvahebhyaḥ
Ablativedhūrvahāt dhūrvahābhyām dhūrvahebhyaḥ
Genitivedhūrvahasya dhūrvahayoḥ dhūrvahāṇām
Locativedhūrvahe dhūrvahayoḥ dhūrvaheṣu

Compound dhūrvaha -

Adverb -dhūrvaham -dhūrvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria