Declension table of ?dhūrtaviḍambana

Deva

NeuterSingularDualPlural
Nominativedhūrtaviḍambanam dhūrtaviḍambane dhūrtaviḍambanāni
Vocativedhūrtaviḍambana dhūrtaviḍambane dhūrtaviḍambanāni
Accusativedhūrtaviḍambanam dhūrtaviḍambane dhūrtaviḍambanāni
Instrumentaldhūrtaviḍambanena dhūrtaviḍambanābhyām dhūrtaviḍambanaiḥ
Dativedhūrtaviḍambanāya dhūrtaviḍambanābhyām dhūrtaviḍambanebhyaḥ
Ablativedhūrtaviḍambanāt dhūrtaviḍambanābhyām dhūrtaviḍambanebhyaḥ
Genitivedhūrtaviḍambanasya dhūrtaviḍambanayoḥ dhūrtaviḍambanānām
Locativedhūrtaviḍambane dhūrtaviḍambanayoḥ dhūrtaviḍambaneṣu

Compound dhūrtaviḍambana -

Adverb -dhūrtaviḍambanam -dhūrtaviḍambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria