Declension table of ?dhūrtatā

Deva

FeminineSingularDualPlural
Nominativedhūrtatā dhūrtate dhūrtatāḥ
Vocativedhūrtate dhūrtate dhūrtatāḥ
Accusativedhūrtatām dhūrtate dhūrtatāḥ
Instrumentaldhūrtatayā dhūrtatābhyām dhūrtatābhiḥ
Dativedhūrtatāyai dhūrtatābhyām dhūrtatābhyaḥ
Ablativedhūrtatāyāḥ dhūrtatābhyām dhūrtatābhyaḥ
Genitivedhūrtatāyāḥ dhūrtatayoḥ dhūrtatānām
Locativedhūrtatāyām dhūrtatayoḥ dhūrtatāsu

Adverb -dhūrtatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria