Declension table of ?dhūrtaprahasana

Deva

NeuterSingularDualPlural
Nominativedhūrtaprahasanam dhūrtaprahasane dhūrtaprahasanāni
Vocativedhūrtaprahasana dhūrtaprahasane dhūrtaprahasanāni
Accusativedhūrtaprahasanam dhūrtaprahasane dhūrtaprahasanāni
Instrumentaldhūrtaprahasanena dhūrtaprahasanābhyām dhūrtaprahasanaiḥ
Dativedhūrtaprahasanāya dhūrtaprahasanābhyām dhūrtaprahasanebhyaḥ
Ablativedhūrtaprahasanāt dhūrtaprahasanābhyām dhūrtaprahasanebhyaḥ
Genitivedhūrtaprahasanasya dhūrtaprahasanayoḥ dhūrtaprahasanānām
Locativedhūrtaprahasane dhūrtaprahasanayoḥ dhūrtaprahasaneṣu

Compound dhūrtaprahasana -

Adverb -dhūrtaprahasanam -dhūrtaprahasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria