Declension table of ?dhūrtamānuṣā

Deva

FeminineSingularDualPlural
Nominativedhūrtamānuṣā dhūrtamānuṣe dhūrtamānuṣāḥ
Vocativedhūrtamānuṣe dhūrtamānuṣe dhūrtamānuṣāḥ
Accusativedhūrtamānuṣām dhūrtamānuṣe dhūrtamānuṣāḥ
Instrumentaldhūrtamānuṣayā dhūrtamānuṣābhyām dhūrtamānuṣābhiḥ
Dativedhūrtamānuṣāyai dhūrtamānuṣābhyām dhūrtamānuṣābhyaḥ
Ablativedhūrtamānuṣāyāḥ dhūrtamānuṣābhyām dhūrtamānuṣābhyaḥ
Genitivedhūrtamānuṣāyāḥ dhūrtamānuṣayoḥ dhūrtamānuṣāṇām
Locativedhūrtamānuṣāyām dhūrtamānuṣayoḥ dhūrtamānuṣāsu

Adverb -dhūrtamānuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria