Declension table of ?dhūrtaka

Deva

NeuterSingularDualPlural
Nominativedhūrtakam dhūrtake dhūrtakāni
Vocativedhūrtaka dhūrtake dhūrtakāni
Accusativedhūrtakam dhūrtake dhūrtakāni
Instrumentaldhūrtakena dhūrtakābhyām dhūrtakaiḥ
Dativedhūrtakāya dhūrtakābhyām dhūrtakebhyaḥ
Ablativedhūrtakāt dhūrtakābhyām dhūrtakebhyaḥ
Genitivedhūrtakasya dhūrtakayoḥ dhūrtakānām
Locativedhūrtake dhūrtakayoḥ dhūrtakeṣu

Compound dhūrtaka -

Adverb -dhūrtakam -dhūrtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria