Declension table of ?dhūrtaka

Deva

MasculineSingularDualPlural
Nominativedhūrtakaḥ dhūrtakau dhūrtakāḥ
Vocativedhūrtaka dhūrtakau dhūrtakāḥ
Accusativedhūrtakam dhūrtakau dhūrtakān
Instrumentaldhūrtakena dhūrtakābhyām dhūrtakaiḥ dhūrtakebhiḥ
Dativedhūrtakāya dhūrtakābhyām dhūrtakebhyaḥ
Ablativedhūrtakāt dhūrtakābhyām dhūrtakebhyaḥ
Genitivedhūrtakasya dhūrtakayoḥ dhūrtakānām
Locativedhūrtake dhūrtakayoḥ dhūrtakeṣu

Compound dhūrtaka -

Adverb -dhūrtakam -dhūrtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria