Declension table of ?dhūrtajantu

Deva

MasculineSingularDualPlural
Nominativedhūrtajantuḥ dhūrtajantū dhūrtajantavaḥ
Vocativedhūrtajanto dhūrtajantū dhūrtajantavaḥ
Accusativedhūrtajantum dhūrtajantū dhūrtajantūn
Instrumentaldhūrtajantunā dhūrtajantubhyām dhūrtajantubhiḥ
Dativedhūrtajantave dhūrtajantubhyām dhūrtajantubhyaḥ
Ablativedhūrtajantoḥ dhūrtajantubhyām dhūrtajantubhyaḥ
Genitivedhūrtajantoḥ dhūrtajantvoḥ dhūrtajantūnām
Locativedhūrtajantau dhūrtajantvoḥ dhūrtajantuṣu

Compound dhūrtajantu -

Adverb -dhūrtajantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria