Declension table of ?dhūrjaṭa

Deva

MasculineSingularDualPlural
Nominativedhūrjaṭaḥ dhūrjaṭau dhūrjaṭāḥ
Vocativedhūrjaṭa dhūrjaṭau dhūrjaṭāḥ
Accusativedhūrjaṭam dhūrjaṭau dhūrjaṭān
Instrumentaldhūrjaṭena dhūrjaṭābhyām dhūrjaṭaiḥ dhūrjaṭebhiḥ
Dativedhūrjaṭāya dhūrjaṭābhyām dhūrjaṭebhyaḥ
Ablativedhūrjaṭāt dhūrjaṭābhyām dhūrjaṭebhyaḥ
Genitivedhūrjaṭasya dhūrjaṭayoḥ dhūrjaṭānām
Locativedhūrjaṭe dhūrjaṭayoḥ dhūrjaṭeṣu

Compound dhūrjaṭa -

Adverb -dhūrjaṭam -dhūrjaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria