Declension table of ?dhūrgata

Deva

NeuterSingularDualPlural
Nominativedhūrgatam dhūrgate dhūrgatāni
Vocativedhūrgata dhūrgate dhūrgatāni
Accusativedhūrgatam dhūrgate dhūrgatāni
Instrumentaldhūrgatena dhūrgatābhyām dhūrgataiḥ
Dativedhūrgatāya dhūrgatābhyām dhūrgatebhyaḥ
Ablativedhūrgatāt dhūrgatābhyām dhūrgatebhyaḥ
Genitivedhūrgatasya dhūrgatayoḥ dhūrgatānām
Locativedhūrgate dhūrgatayoḥ dhūrgateṣu

Compound dhūrgata -

Adverb -dhūrgatam -dhūrgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria