Declension table of ?dhūrgata

Deva

MasculineSingularDualPlural
Nominativedhūrgataḥ dhūrgatau dhūrgatāḥ
Vocativedhūrgata dhūrgatau dhūrgatāḥ
Accusativedhūrgatam dhūrgatau dhūrgatān
Instrumentaldhūrgatena dhūrgatābhyām dhūrgataiḥ dhūrgatebhiḥ
Dativedhūrgatāya dhūrgatābhyām dhūrgatebhyaḥ
Ablativedhūrgatāt dhūrgatābhyām dhūrgatebhyaḥ
Genitivedhūrgatasya dhūrgatayoḥ dhūrgatānām
Locativedhūrgate dhūrgatayoḥ dhūrgateṣu

Compound dhūrgata -

Adverb -dhūrgatam -dhūrgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria