Declension table of ?dhūrgṛhītā

Deva

FeminineSingularDualPlural
Nominativedhūrgṛhītā dhūrgṛhīte dhūrgṛhītāḥ
Vocativedhūrgṛhīte dhūrgṛhīte dhūrgṛhītāḥ
Accusativedhūrgṛhītām dhūrgṛhīte dhūrgṛhītāḥ
Instrumentaldhūrgṛhītayā dhūrgṛhītābhyām dhūrgṛhītābhiḥ
Dativedhūrgṛhītāyai dhūrgṛhītābhyām dhūrgṛhītābhyaḥ
Ablativedhūrgṛhītāyāḥ dhūrgṛhītābhyām dhūrgṛhītābhyaḥ
Genitivedhūrgṛhītāyāḥ dhūrgṛhītayoḥ dhūrgṛhītānām
Locativedhūrgṛhītāyām dhūrgṛhītayoḥ dhūrgṛhītāsu

Adverb -dhūrgṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria