Declension table of ?dhūrgṛhīta

Deva

NeuterSingularDualPlural
Nominativedhūrgṛhītam dhūrgṛhīte dhūrgṛhītāni
Vocativedhūrgṛhīta dhūrgṛhīte dhūrgṛhītāni
Accusativedhūrgṛhītam dhūrgṛhīte dhūrgṛhītāni
Instrumentaldhūrgṛhītena dhūrgṛhītābhyām dhūrgṛhītaiḥ
Dativedhūrgṛhītāya dhūrgṛhītābhyām dhūrgṛhītebhyaḥ
Ablativedhūrgṛhītāt dhūrgṛhītābhyām dhūrgṛhītebhyaḥ
Genitivedhūrgṛhītasya dhūrgṛhītayoḥ dhūrgṛhītānām
Locativedhūrgṛhīte dhūrgṛhītayoḥ dhūrgṛhīteṣu

Compound dhūrgṛhīta -

Adverb -dhūrgṛhītam -dhūrgṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria