Declension table of ?dhūpya

Deva

MasculineSingularDualPlural
Nominativedhūpyaḥ dhūpyau dhūpyāḥ
Vocativedhūpya dhūpyau dhūpyāḥ
Accusativedhūpyam dhūpyau dhūpyān
Instrumentaldhūpyena dhūpyābhyām dhūpyaiḥ dhūpyebhiḥ
Dativedhūpyāya dhūpyābhyām dhūpyebhyaḥ
Ablativedhūpyāt dhūpyābhyām dhūpyebhyaḥ
Genitivedhūpyasya dhūpyayoḥ dhūpyānām
Locativedhūpye dhūpyayoḥ dhūpyeṣu

Compound dhūpya -

Adverb -dhūpyam -dhūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria