Declension table of ?dhūpoṣman

Deva

MasculineSingularDualPlural
Nominativedhūpoṣmā dhūpoṣmāṇau dhūpoṣmāṇaḥ
Vocativedhūpoṣman dhūpoṣmāṇau dhūpoṣmāṇaḥ
Accusativedhūpoṣmāṇam dhūpoṣmāṇau dhūpoṣmaṇaḥ
Instrumentaldhūpoṣmaṇā dhūpoṣmabhyām dhūpoṣmabhiḥ
Dativedhūpoṣmaṇe dhūpoṣmabhyām dhūpoṣmabhyaḥ
Ablativedhūpoṣmaṇaḥ dhūpoṣmabhyām dhūpoṣmabhyaḥ
Genitivedhūpoṣmaṇaḥ dhūpoṣmaṇoḥ dhūpoṣmaṇām
Locativedhūpoṣmaṇi dhūpoṣmaṇoḥ dhūpoṣmasu

Compound dhūpoṣma -

Adverb -dhūpoṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria