Declension table of ?dhūpitā

Deva

FeminineSingularDualPlural
Nominativedhūpitā dhūpite dhūpitāḥ
Vocativedhūpite dhūpite dhūpitāḥ
Accusativedhūpitām dhūpite dhūpitāḥ
Instrumentaldhūpitayā dhūpitābhyām dhūpitābhiḥ
Dativedhūpitāyai dhūpitābhyām dhūpitābhyaḥ
Ablativedhūpitāyāḥ dhūpitābhyām dhūpitābhyaḥ
Genitivedhūpitāyāḥ dhūpitayoḥ dhūpitānām
Locativedhūpitāyām dhūpitayoḥ dhūpitāsu

Adverb -dhūpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria