Declension table of ?dhūpita

Deva

MasculineSingularDualPlural
Nominativedhūpitaḥ dhūpitau dhūpitāḥ
Vocativedhūpita dhūpitau dhūpitāḥ
Accusativedhūpitam dhūpitau dhūpitān
Instrumentaldhūpitena dhūpitābhyām dhūpitaiḥ dhūpitebhiḥ
Dativedhūpitāya dhūpitābhyām dhūpitebhyaḥ
Ablativedhūpitāt dhūpitābhyām dhūpitebhyaḥ
Genitivedhūpitasya dhūpitayoḥ dhūpitānām
Locativedhūpite dhūpitayoḥ dhūpiteṣu

Compound dhūpita -

Adverb -dhūpitam -dhūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria