Declension table of ?dhūpika

Deva

MasculineSingularDualPlural
Nominativedhūpikaḥ dhūpikau dhūpikāḥ
Vocativedhūpika dhūpikau dhūpikāḥ
Accusativedhūpikam dhūpikau dhūpikān
Instrumentaldhūpikena dhūpikābhyām dhūpikaiḥ dhūpikebhiḥ
Dativedhūpikāya dhūpikābhyām dhūpikebhyaḥ
Ablativedhūpikāt dhūpikābhyām dhūpikebhyaḥ
Genitivedhūpikasya dhūpikayoḥ dhūpikānām
Locativedhūpike dhūpikayoḥ dhūpikeṣu

Compound dhūpika -

Adverb -dhūpikam -dhūpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria