Declension table of ?dhūpayitavya

Deva

NeuterSingularDualPlural
Nominativedhūpayitavyam dhūpayitavye dhūpayitavyāni
Vocativedhūpayitavya dhūpayitavye dhūpayitavyāni
Accusativedhūpayitavyam dhūpayitavye dhūpayitavyāni
Instrumentaldhūpayitavyena dhūpayitavyābhyām dhūpayitavyaiḥ
Dativedhūpayitavyāya dhūpayitavyābhyām dhūpayitavyebhyaḥ
Ablativedhūpayitavyāt dhūpayitavyābhyām dhūpayitavyebhyaḥ
Genitivedhūpayitavyasya dhūpayitavyayoḥ dhūpayitavyānām
Locativedhūpayitavye dhūpayitavyayoḥ dhūpayitavyeṣu

Compound dhūpayitavya -

Adverb -dhūpayitavyam -dhūpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria