Declension table of ?dhūpayitavya

Deva

MasculineSingularDualPlural
Nominativedhūpayitavyaḥ dhūpayitavyau dhūpayitavyāḥ
Vocativedhūpayitavya dhūpayitavyau dhūpayitavyāḥ
Accusativedhūpayitavyam dhūpayitavyau dhūpayitavyān
Instrumentaldhūpayitavyena dhūpayitavyābhyām dhūpayitavyaiḥ dhūpayitavyebhiḥ
Dativedhūpayitavyāya dhūpayitavyābhyām dhūpayitavyebhyaḥ
Ablativedhūpayitavyāt dhūpayitavyābhyām dhūpayitavyebhyaḥ
Genitivedhūpayitavyasya dhūpayitavyayoḥ dhūpayitavyānām
Locativedhūpayitavye dhūpayitavyayoḥ dhūpayitavyeṣu

Compound dhūpayitavya -

Adverb -dhūpayitavyam -dhūpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria