Declension table of ?dhūpavṛkṣaka

Deva

MasculineSingularDualPlural
Nominativedhūpavṛkṣakaḥ dhūpavṛkṣakau dhūpavṛkṣakāḥ
Vocativedhūpavṛkṣaka dhūpavṛkṣakau dhūpavṛkṣakāḥ
Accusativedhūpavṛkṣakam dhūpavṛkṣakau dhūpavṛkṣakān
Instrumentaldhūpavṛkṣakeṇa dhūpavṛkṣakābhyām dhūpavṛkṣakaiḥ dhūpavṛkṣakebhiḥ
Dativedhūpavṛkṣakāya dhūpavṛkṣakābhyām dhūpavṛkṣakebhyaḥ
Ablativedhūpavṛkṣakāt dhūpavṛkṣakābhyām dhūpavṛkṣakebhyaḥ
Genitivedhūpavṛkṣakasya dhūpavṛkṣakayoḥ dhūpavṛkṣakāṇām
Locativedhūpavṛkṣake dhūpavṛkṣakayoḥ dhūpavṛkṣakeṣu

Compound dhūpavṛkṣaka -

Adverb -dhūpavṛkṣakam -dhūpavṛkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria