Declension table of ?dhūpavṛkṣa

Deva

MasculineSingularDualPlural
Nominativedhūpavṛkṣaḥ dhūpavṛkṣau dhūpavṛkṣāḥ
Vocativedhūpavṛkṣa dhūpavṛkṣau dhūpavṛkṣāḥ
Accusativedhūpavṛkṣam dhūpavṛkṣau dhūpavṛkṣān
Instrumentaldhūpavṛkṣeṇa dhūpavṛkṣābhyām dhūpavṛkṣaiḥ dhūpavṛkṣebhiḥ
Dativedhūpavṛkṣāya dhūpavṛkṣābhyām dhūpavṛkṣebhyaḥ
Ablativedhūpavṛkṣāt dhūpavṛkṣābhyām dhūpavṛkṣebhyaḥ
Genitivedhūpavṛkṣasya dhūpavṛkṣayoḥ dhūpavṛkṣāṇām
Locativedhūpavṛkṣe dhūpavṛkṣayoḥ dhūpavṛkṣeṣu

Compound dhūpavṛkṣa -

Adverb -dhūpavṛkṣam -dhūpavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria