Declension table of ?dhūpatṛṇa

Deva

NeuterSingularDualPlural
Nominativedhūpatṛṇam dhūpatṛṇe dhūpatṛṇāni
Vocativedhūpatṛṇa dhūpatṛṇe dhūpatṛṇāni
Accusativedhūpatṛṇam dhūpatṛṇe dhūpatṛṇāni
Instrumentaldhūpatṛṇena dhūpatṛṇābhyām dhūpatṛṇaiḥ
Dativedhūpatṛṇāya dhūpatṛṇābhyām dhūpatṛṇebhyaḥ
Ablativedhūpatṛṇāt dhūpatṛṇābhyām dhūpatṛṇebhyaḥ
Genitivedhūpatṛṇasya dhūpatṛṇayoḥ dhūpatṛṇānām
Locativedhūpatṛṇe dhūpatṛṇayoḥ dhūpatṛṇeṣu

Compound dhūpatṛṇa -

Adverb -dhūpatṛṇam -dhūpatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria