Declension table of ?dhūpanadhūpita

Deva

NeuterSingularDualPlural
Nominativedhūpanadhūpitam dhūpanadhūpite dhūpanadhūpitāni
Vocativedhūpanadhūpita dhūpanadhūpite dhūpanadhūpitāni
Accusativedhūpanadhūpitam dhūpanadhūpite dhūpanadhūpitāni
Instrumentaldhūpanadhūpitena dhūpanadhūpitābhyām dhūpanadhūpitaiḥ
Dativedhūpanadhūpitāya dhūpanadhūpitābhyām dhūpanadhūpitebhyaḥ
Ablativedhūpanadhūpitāt dhūpanadhūpitābhyām dhūpanadhūpitebhyaḥ
Genitivedhūpanadhūpitasya dhūpanadhūpitayoḥ dhūpanadhūpitānām
Locativedhūpanadhūpite dhūpanadhūpitayoḥ dhūpanadhūpiteṣu

Compound dhūpanadhūpita -

Adverb -dhūpanadhūpitam -dhūpanadhūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria