Declension table of ?dhūpanadhūpita

Deva

MasculineSingularDualPlural
Nominativedhūpanadhūpitaḥ dhūpanadhūpitau dhūpanadhūpitāḥ
Vocativedhūpanadhūpita dhūpanadhūpitau dhūpanadhūpitāḥ
Accusativedhūpanadhūpitam dhūpanadhūpitau dhūpanadhūpitān
Instrumentaldhūpanadhūpitena dhūpanadhūpitābhyām dhūpanadhūpitaiḥ dhūpanadhūpitebhiḥ
Dativedhūpanadhūpitāya dhūpanadhūpitābhyām dhūpanadhūpitebhyaḥ
Ablativedhūpanadhūpitāt dhūpanadhūpitābhyām dhūpanadhūpitebhyaḥ
Genitivedhūpanadhūpitasya dhūpanadhūpitayoḥ dhūpanadhūpitānām
Locativedhūpanadhūpite dhūpanadhūpitayoḥ dhūpanadhūpiteṣu

Compound dhūpanadhūpita -

Adverb -dhūpanadhūpitam -dhūpanadhūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria