Declension table of ?dhūpana

Deva

NeuterSingularDualPlural
Nominativedhūpanam dhūpane dhūpanāni
Vocativedhūpana dhūpane dhūpanāni
Accusativedhūpanam dhūpane dhūpanāni
Instrumentaldhūpanena dhūpanābhyām dhūpanaiḥ
Dativedhūpanāya dhūpanābhyām dhūpanebhyaḥ
Ablativedhūpanāt dhūpanābhyām dhūpanebhyaḥ
Genitivedhūpanasya dhūpanayoḥ dhūpanānām
Locativedhūpane dhūpanayoḥ dhūpaneṣu

Compound dhūpana -

Adverb -dhūpanam -dhūpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria