Declension table of ?dhūpaka

Deva

MasculineSingularDualPlural
Nominativedhūpakaḥ dhūpakau dhūpakāḥ
Vocativedhūpaka dhūpakau dhūpakāḥ
Accusativedhūpakam dhūpakau dhūpakān
Instrumentaldhūpakena dhūpakābhyām dhūpakaiḥ dhūpakebhiḥ
Dativedhūpakāya dhūpakābhyām dhūpakebhyaḥ
Ablativedhūpakāt dhūpakābhyām dhūpakebhyaḥ
Genitivedhūpakasya dhūpakayoḥ dhūpakānām
Locativedhūpake dhūpakayoḥ dhūpakeṣu

Compound dhūpaka -

Adverb -dhūpakam -dhūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria