Declension table of ?dhūpadhūpita

Deva

NeuterSingularDualPlural
Nominativedhūpadhūpitam dhūpadhūpite dhūpadhūpitāni
Vocativedhūpadhūpita dhūpadhūpite dhūpadhūpitāni
Accusativedhūpadhūpitam dhūpadhūpite dhūpadhūpitāni
Instrumentaldhūpadhūpitena dhūpadhūpitābhyām dhūpadhūpitaiḥ
Dativedhūpadhūpitāya dhūpadhūpitābhyām dhūpadhūpitebhyaḥ
Ablativedhūpadhūpitāt dhūpadhūpitābhyām dhūpadhūpitebhyaḥ
Genitivedhūpadhūpitasya dhūpadhūpitayoḥ dhūpadhūpitānām
Locativedhūpadhūpite dhūpadhūpitayoḥ dhūpadhūpiteṣu

Compound dhūpadhūpita -

Adverb -dhūpadhūpitam -dhūpadhūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria