Declension table of ?dhūpadāna

Deva

NeuterSingularDualPlural
Nominativedhūpadānam dhūpadāne dhūpadānāni
Vocativedhūpadāna dhūpadāne dhūpadānāni
Accusativedhūpadānam dhūpadāne dhūpadānāni
Instrumentaldhūpadānena dhūpadānābhyām dhūpadānaiḥ
Dativedhūpadānāya dhūpadānābhyām dhūpadānebhyaḥ
Ablativedhūpadānāt dhūpadānābhyām dhūpadānebhyaḥ
Genitivedhūpadānasya dhūpadānayoḥ dhūpadānānām
Locativedhūpadāne dhūpadānayoḥ dhūpadāneṣu

Compound dhūpadāna -

Adverb -dhūpadānam -dhūpadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria