Declension table of ?dhūpārha

Deva

NeuterSingularDualPlural
Nominativedhūpārham dhūpārhe dhūpārhāṇi
Vocativedhūpārha dhūpārhe dhūpārhāṇi
Accusativedhūpārham dhūpārhe dhūpārhāṇi
Instrumentaldhūpārheṇa dhūpārhābhyām dhūpārhaiḥ
Dativedhūpārhāya dhūpārhābhyām dhūpārhebhyaḥ
Ablativedhūpārhāt dhūpārhābhyām dhūpārhebhyaḥ
Genitivedhūpārhasya dhūpārhayoḥ dhūpārhāṇām
Locativedhūpārhe dhūpārhayoḥ dhūpārheṣu

Compound dhūpārha -

Adverb -dhūpārham -dhūpārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria