Declension table of ?dhūpāguru

Deva

NeuterSingularDualPlural
Nominativedhūpāguru dhūpāguruṇī dhūpāgurūṇi
Vocativedhūpāguru dhūpāguruṇī dhūpāgurūṇi
Accusativedhūpāguru dhūpāguruṇī dhūpāgurūṇi
Instrumentaldhūpāguruṇā dhūpāgurubhyām dhūpāgurubhiḥ
Dativedhūpāguruṇe dhūpāgurubhyām dhūpāgurubhyaḥ
Ablativedhūpāguruṇaḥ dhūpāgurubhyām dhūpāgurubhyaḥ
Genitivedhūpāguruṇaḥ dhūpāguruṇoḥ dhūpāgurūṇām
Locativedhūpāguruṇi dhūpāguruṇoḥ dhūpāguruṣu

Compound dhūpāguru -

Adverb -dhūpāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria