Declension table of ?dhūpāṅga

Deva

MasculineSingularDualPlural
Nominativedhūpāṅgaḥ dhūpāṅgau dhūpāṅgāḥ
Vocativedhūpāṅga dhūpāṅgau dhūpāṅgāḥ
Accusativedhūpāṅgam dhūpāṅgau dhūpāṅgān
Instrumentaldhūpāṅgena dhūpāṅgābhyām dhūpāṅgaiḥ dhūpāṅgebhiḥ
Dativedhūpāṅgāya dhūpāṅgābhyām dhūpāṅgebhyaḥ
Ablativedhūpāṅgāt dhūpāṅgābhyām dhūpāṅgebhyaḥ
Genitivedhūpāṅgasya dhūpāṅgayoḥ dhūpāṅgānām
Locativedhūpāṅge dhūpāṅgayoḥ dhūpāṅgeṣu

Compound dhūpāṅga -

Adverb -dhūpāṅgam -dhūpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria