Declension table of ?dhūnvatā

Deva

FeminineSingularDualPlural
Nominativedhūnvatā dhūnvate dhūnvatāḥ
Vocativedhūnvate dhūnvate dhūnvatāḥ
Accusativedhūnvatām dhūnvate dhūnvatāḥ
Instrumentaldhūnvatayā dhūnvatābhyām dhūnvatābhiḥ
Dativedhūnvatāyai dhūnvatābhyām dhūnvatābhyaḥ
Ablativedhūnvatāyāḥ dhūnvatābhyām dhūnvatābhyaḥ
Genitivedhūnvatāyāḥ dhūnvatayoḥ dhūnvatānām
Locativedhūnvatāyām dhūnvatayoḥ dhūnvatāsu

Adverb -dhūnvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria