Declension table of ?dhūnvat

Deva

NeuterSingularDualPlural
Nominativedhūnvat dhūnvantī dhūnvatī dhūnvanti
Vocativedhūnvat dhūnvantī dhūnvatī dhūnvanti
Accusativedhūnvat dhūnvantī dhūnvatī dhūnvanti
Instrumentaldhūnvatā dhūnvadbhyām dhūnvadbhiḥ
Dativedhūnvate dhūnvadbhyām dhūnvadbhyaḥ
Ablativedhūnvataḥ dhūnvadbhyām dhūnvadbhyaḥ
Genitivedhūnvataḥ dhūnvatoḥ dhūnvatām
Locativedhūnvati dhūnvatoḥ dhūnvatsu

Adverb -dhūnvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria