Declension table of ?dhūnvat

Deva

MasculineSingularDualPlural
Nominativedhūnvān dhūnvantau dhūnvantaḥ
Vocativedhūnvan dhūnvantau dhūnvantaḥ
Accusativedhūnvantam dhūnvantau dhūnvataḥ
Instrumentaldhūnvatā dhūnvadbhyām dhūnvadbhiḥ
Dativedhūnvate dhūnvadbhyām dhūnvadbhyaḥ
Ablativedhūnvataḥ dhūnvadbhyām dhūnvadbhyaḥ
Genitivedhūnvataḥ dhūnvatoḥ dhūnvatām
Locativedhūnvati dhūnvatoḥ dhūnvatsu

Compound dhūnvat -

Adverb -dhūnvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria