Declension table of ?dhūnana

Deva

NeuterSingularDualPlural
Nominativedhūnanam dhūnane dhūnanāni
Vocativedhūnana dhūnane dhūnanāni
Accusativedhūnanam dhūnane dhūnanāni
Instrumentaldhūnanena dhūnanābhyām dhūnanaiḥ
Dativedhūnanāya dhūnanābhyām dhūnanebhyaḥ
Ablativedhūnanāt dhūnanābhyām dhūnanebhyaḥ
Genitivedhūnanasya dhūnanayoḥ dhūnanānām
Locativedhūnane dhūnanayoḥ dhūnaneṣu

Compound dhūnana -

Adverb -dhūnanam -dhūnanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria