Declension table of ?dhūnana

Deva

MasculineSingularDualPlural
Nominativedhūnanaḥ dhūnanau dhūnanāḥ
Vocativedhūnana dhūnanau dhūnanāḥ
Accusativedhūnanam dhūnanau dhūnanān
Instrumentaldhūnanena dhūnanābhyām dhūnanaiḥ dhūnanebhiḥ
Dativedhūnanāya dhūnanābhyām dhūnanebhyaḥ
Ablativedhūnanāt dhūnanābhyām dhūnanebhyaḥ
Genitivedhūnanasya dhūnanayoḥ dhūnanānām
Locativedhūnane dhūnanayoḥ dhūnaneṣu

Compound dhūnana -

Adverb -dhūnanam -dhūnanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria