Declension table of ?dhūnaka

Deva

MasculineSingularDualPlural
Nominativedhūnakaḥ dhūnakau dhūnakāḥ
Vocativedhūnaka dhūnakau dhūnakāḥ
Accusativedhūnakam dhūnakau dhūnakān
Instrumentaldhūnakena dhūnakābhyām dhūnakaiḥ dhūnakebhiḥ
Dativedhūnakāya dhūnakābhyām dhūnakebhyaḥ
Ablativedhūnakāt dhūnakābhyām dhūnakebhyaḥ
Genitivedhūnakasya dhūnakayoḥ dhūnakānām
Locativedhūnake dhūnakayoḥ dhūnakeṣu

Compound dhūnaka -

Adverb -dhūnakam -dhūnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria