Declension table of ?dhūna

Deva

NeuterSingularDualPlural
Nominativedhūnam dhūne dhūnāni
Vocativedhūna dhūne dhūnāni
Accusativedhūnam dhūne dhūnāni
Instrumentaldhūnena dhūnābhyām dhūnaiḥ
Dativedhūnāya dhūnābhyām dhūnebhyaḥ
Ablativedhūnāt dhūnābhyām dhūnebhyaḥ
Genitivedhūnasya dhūnayoḥ dhūnānām
Locativedhūne dhūnayoḥ dhūneṣu

Compound dhūna -

Adverb -dhūnam -dhūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria