Declension table of ?dhūna

Deva

MasculineSingularDualPlural
Nominativedhūnaḥ dhūnau dhūnāḥ
Vocativedhūna dhūnau dhūnāḥ
Accusativedhūnam dhūnau dhūnān
Instrumentaldhūnena dhūnābhyām dhūnaiḥ dhūnebhiḥ
Dativedhūnāya dhūnābhyām dhūnebhyaḥ
Ablativedhūnāt dhūnābhyām dhūnebhyaḥ
Genitivedhūnasya dhūnayoḥ dhūnānām
Locativedhūne dhūnayoḥ dhūneṣu

Compound dhūna -

Adverb -dhūnam -dhūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria