Declension table of ?dhūmyāṭa

Deva

MasculineSingularDualPlural
Nominativedhūmyāṭaḥ dhūmyāṭau dhūmyāṭāḥ
Vocativedhūmyāṭa dhūmyāṭau dhūmyāṭāḥ
Accusativedhūmyāṭam dhūmyāṭau dhūmyāṭān
Instrumentaldhūmyāṭena dhūmyāṭābhyām dhūmyāṭaiḥ dhūmyāṭebhiḥ
Dativedhūmyāṭāya dhūmyāṭābhyām dhūmyāṭebhyaḥ
Ablativedhūmyāṭāt dhūmyāṭābhyām dhūmyāṭebhyaḥ
Genitivedhūmyāṭasya dhūmyāṭayoḥ dhūmyāṭānām
Locativedhūmyāṭe dhūmyāṭayoḥ dhūmyāṭeṣu

Compound dhūmyāṭa -

Adverb -dhūmyāṭam -dhūmyāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria