Declension table of ?dhūmraśūla

Deva

MasculineSingularDualPlural
Nominativedhūmraśūlaḥ dhūmraśūlau dhūmraśūlāḥ
Vocativedhūmraśūla dhūmraśūlau dhūmraśūlāḥ
Accusativedhūmraśūlam dhūmraśūlau dhūmraśūlān
Instrumentaldhūmraśūlena dhūmraśūlābhyām dhūmraśūlaiḥ dhūmraśūlebhiḥ
Dativedhūmraśūlāya dhūmraśūlābhyām dhūmraśūlebhyaḥ
Ablativedhūmraśūlāt dhūmraśūlābhyām dhūmraśūlebhyaḥ
Genitivedhūmraśūlasya dhūmraśūlayoḥ dhūmraśūlānām
Locativedhūmraśūle dhūmraśūlayoḥ dhūmraśūleṣu

Compound dhūmraśūla -

Adverb -dhūmraśūlam -dhūmraśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria