Declension table of ?dhūmraśūka

Deva

MasculineSingularDualPlural
Nominativedhūmraśūkaḥ dhūmraśūkau dhūmraśūkāḥ
Vocativedhūmraśūka dhūmraśūkau dhūmraśūkāḥ
Accusativedhūmraśūkam dhūmraśūkau dhūmraśūkān
Instrumentaldhūmraśūkena dhūmraśūkābhyām dhūmraśūkaiḥ dhūmraśūkebhiḥ
Dativedhūmraśūkāya dhūmraśūkābhyām dhūmraśūkebhyaḥ
Ablativedhūmraśūkāt dhūmraśūkābhyām dhūmraśūkebhyaḥ
Genitivedhūmraśūkasya dhūmraśūkayoḥ dhūmraśūkānām
Locativedhūmraśūke dhūmraśūkayoḥ dhūmraśūkeṣu

Compound dhūmraśūka -

Adverb -dhūmraśūkam -dhūmraśūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria