Declension table of ?dhūmraśikha

Deva

MasculineSingularDualPlural
Nominativedhūmraśikhaḥ dhūmraśikhau dhūmraśikhāḥ
Vocativedhūmraśikha dhūmraśikhau dhūmraśikhāḥ
Accusativedhūmraśikham dhūmraśikhau dhūmraśikhān
Instrumentaldhūmraśikhena dhūmraśikhābhyām dhūmraśikhaiḥ dhūmraśikhebhiḥ
Dativedhūmraśikhāya dhūmraśikhābhyām dhūmraśikhebhyaḥ
Ablativedhūmraśikhāt dhūmraśikhābhyām dhūmraśikhebhyaḥ
Genitivedhūmraśikhasya dhūmraśikhayoḥ dhūmraśikhānām
Locativedhūmraśikhe dhūmraśikhayoḥ dhūmraśikheṣu

Compound dhūmraśikha -

Adverb -dhūmraśikham -dhūmraśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria