Declension table of dhūmravarṇa

Deva

NeuterSingularDualPlural
Nominativedhūmravarṇam dhūmravarṇe dhūmravarṇāni
Vocativedhūmravarṇa dhūmravarṇe dhūmravarṇāni
Accusativedhūmravarṇam dhūmravarṇe dhūmravarṇāni
Instrumentaldhūmravarṇena dhūmravarṇābhyām dhūmravarṇaiḥ
Dativedhūmravarṇāya dhūmravarṇābhyām dhūmravarṇebhyaḥ
Ablativedhūmravarṇāt dhūmravarṇābhyām dhūmravarṇebhyaḥ
Genitivedhūmravarṇasya dhūmravarṇayoḥ dhūmravarṇānām
Locativedhūmravarṇe dhūmravarṇayoḥ dhūmravarṇeṣu

Compound dhūmravarṇa -

Adverb -dhūmravarṇam -dhūmravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria