Declension table of ?dhūmravṛttaphalā

Deva

FeminineSingularDualPlural
Nominativedhūmravṛttaphalā dhūmravṛttaphale dhūmravṛttaphalāḥ
Vocativedhūmravṛttaphale dhūmravṛttaphale dhūmravṛttaphalāḥ
Accusativedhūmravṛttaphalām dhūmravṛttaphale dhūmravṛttaphalāḥ
Instrumentaldhūmravṛttaphalayā dhūmravṛttaphalābhyām dhūmravṛttaphalābhiḥ
Dativedhūmravṛttaphalāyai dhūmravṛttaphalābhyām dhūmravṛttaphalābhyaḥ
Ablativedhūmravṛttaphalāyāḥ dhūmravṛttaphalābhyām dhūmravṛttaphalābhyaḥ
Genitivedhūmravṛttaphalāyāḥ dhūmravṛttaphalayoḥ dhūmravṛttaphalānām
Locativedhūmravṛttaphalāyām dhūmravṛttaphalayoḥ dhūmravṛttaphalāsu

Adverb -dhūmravṛttaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria