Declension table of ?dhūmrasaṃraktalocana

Deva

MasculineSingularDualPlural
Nominativedhūmrasaṃraktalocanaḥ dhūmrasaṃraktalocanau dhūmrasaṃraktalocanāḥ
Vocativedhūmrasaṃraktalocana dhūmrasaṃraktalocanau dhūmrasaṃraktalocanāḥ
Accusativedhūmrasaṃraktalocanam dhūmrasaṃraktalocanau dhūmrasaṃraktalocanān
Instrumentaldhūmrasaṃraktalocanena dhūmrasaṃraktalocanābhyām dhūmrasaṃraktalocanaiḥ dhūmrasaṃraktalocanebhiḥ
Dativedhūmrasaṃraktalocanāya dhūmrasaṃraktalocanābhyām dhūmrasaṃraktalocanebhyaḥ
Ablativedhūmrasaṃraktalocanāt dhūmrasaṃraktalocanābhyām dhūmrasaṃraktalocanebhyaḥ
Genitivedhūmrasaṃraktalocanasya dhūmrasaṃraktalocanayoḥ dhūmrasaṃraktalocanānām
Locativedhūmrasaṃraktalocane dhūmrasaṃraktalocanayoḥ dhūmrasaṃraktalocaneṣu

Compound dhūmrasaṃraktalocana -

Adverb -dhūmrasaṃraktalocanam -dhūmrasaṃraktalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria