Declension table of ?dhūmrarohita

Deva

NeuterSingularDualPlural
Nominativedhūmrarohitam dhūmrarohite dhūmrarohitāni
Vocativedhūmrarohita dhūmrarohite dhūmrarohitāni
Accusativedhūmrarohitam dhūmrarohite dhūmrarohitāni
Instrumentaldhūmrarohitena dhūmrarohitābhyām dhūmrarohitaiḥ
Dativedhūmrarohitāya dhūmrarohitābhyām dhūmrarohitebhyaḥ
Ablativedhūmrarohitāt dhūmrarohitābhyām dhūmrarohitebhyaḥ
Genitivedhūmrarohitasya dhūmrarohitayoḥ dhūmrarohitānām
Locativedhūmrarohite dhūmrarohitayoḥ dhūmrarohiteṣu

Compound dhūmrarohita -

Adverb -dhūmrarohitam -dhūmrarohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria