Declension table of ?dhūmrarohita

Deva

MasculineSingularDualPlural
Nominativedhūmrarohitaḥ dhūmrarohitau dhūmrarohitāḥ
Vocativedhūmrarohita dhūmrarohitau dhūmrarohitāḥ
Accusativedhūmrarohitam dhūmrarohitau dhūmrarohitān
Instrumentaldhūmrarohitena dhūmrarohitābhyām dhūmrarohitaiḥ dhūmrarohitebhiḥ
Dativedhūmrarohitāya dhūmrarohitābhyām dhūmrarohitebhyaḥ
Ablativedhūmrarohitāt dhūmrarohitābhyām dhūmrarohitebhyaḥ
Genitivedhūmrarohitasya dhūmrarohitayoḥ dhūmrarohitānām
Locativedhūmrarohite dhūmrarohitayoḥ dhūmrarohiteṣu

Compound dhūmrarohita -

Adverb -dhūmrarohitam -dhūmrarohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria