Declension table of ?dhūmranīkāśā

Deva

FeminineSingularDualPlural
Nominativedhūmranīkāśā dhūmranīkāśe dhūmranīkāśāḥ
Vocativedhūmranīkāśe dhūmranīkāśe dhūmranīkāśāḥ
Accusativedhūmranīkāśām dhūmranīkāśe dhūmranīkāśāḥ
Instrumentaldhūmranīkāśayā dhūmranīkāśābhyām dhūmranīkāśābhiḥ
Dativedhūmranīkāśāyai dhūmranīkāśābhyām dhūmranīkāśābhyaḥ
Ablativedhūmranīkāśāyāḥ dhūmranīkāśābhyām dhūmranīkāśābhyaḥ
Genitivedhūmranīkāśāyāḥ dhūmranīkāśayoḥ dhūmranīkāśānām
Locativedhūmranīkāśāyām dhūmranīkāśayoḥ dhūmranīkāśāsu

Adverb -dhūmranīkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria